-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.3.2 Duddubhajātaka
Catukkanipāta
Kuṭidūsakavagga
Duddubhajātaka
85.
| 992 “Duddubhāyati bhaddante, |
| yasmiṃ dese vasāmahaṃ; |
| Ahampetaṃ na jānāmi, |
| kimetaṃ duddubhāyati”. |
86.
| 993 “Beluvaṃ patitaṃ sutvā, |
| duddubhanti saso javi; |
| Sasassa vacanaṃ sutvā, |
| santattā migavāhinī. |
87.
| 994 Appatvā padaviññāṇaṃ, |
| paraghosānusārino; |
| Panādaparamā bālā, |
| te honti parapattiyā. |
88.
| 995 Ye ca sīlena sampannā, |
| paññāyūpasame ratā; |
| Ārakā viratā dhīrā, |
| na honti parapattiyā”ti. |
996 Duddubhajātakaṃ dutiyaṃ.