-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.3.10 Sīlavīmaṃsajātaka
Catukkanipāta
Kuṭidūsakavagga
Sīlavīmaṃsajātaka
117.
| 1032 “Sīlaṃ kireva kalyāṇaṃ, |
| sīlaṃ loke anuttaraṃ; |
| Passa ghoraviso nāgo, |
| sīlavāti na haññati”. |
118.
| 1033 “Yāvadevassahū kiñci, |
| tāvadeva akhādisuṃ; |
| Saṅgamma kulalā loke, |
| na hiṃsanti akiñcanaṃ. |
119.
| 1034 Sukhaṃ nirāsā supati, |
| āsā phalavatī sukhā; |
| Āsaṃ nirāsaṃ katvāna, |
| sukhaṃ supati piṅgalā. |
120.
| 1035 Na samādhiparo atthi, |
| asmiṃ loke paramhi ca; |
| Na paraṃ nāpi attānaṃ, |
| vihiṃsati samāhito”ti. |
1036
Sīlavīmaṃsajātakaṃ dasamaṃ.
Kuṭidūsakavaggo tatiyo.
1037 Tassuddānaṃ
| 1038 Samanussa saduddubha yācanako, |
| Atha meṇḍavaruttama godhavaro; |
| Atha kāyasakepuka bhotīvaro, |
| Atha rādhasusīlavarena dasāti. |