-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.2.7 Matarodanajātaka
Catukkanipāta
Pucimandavagga
Matarodanajātaka
65.
| 965 “Mataṃ mataṃ evaṃ rodatha, |
| Na hi taṃ rodatha yo marissati; |
| Sabbepi sarīradhārino, |
| Anupubbena jahanti jīvitaṃ. |
66.
| 966 Devamanussā catuppadā, |
| Pakkhigaṇā uragā ca bhogino; |
| Samhi sarīre anissarā, |
| Ramamānāva jahanti jīvitaṃ. |
67.
| 967 Evaṃ calitaṃ asaṇṭhitaṃ, |
| Sukhadukkhaṃ manujesvapekkhiya; |
| Kanditaruditaṃ niratthakaṃ, |
| Kiṃ vo sokagaṇābhikīrare. |
68.
| 968 Dhuttā ca soṇḍā akatā, |
| bālā sūrā ayogino; |
| Dhīraṃ maññanti bāloti, |
| ye dhammassa akovidā”ti. |
969 Matarodanajātakaṃ sattamaṃ.