-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.2.6 Sasapaṇḍitajātaka
Catukkanipāta
Pucimandavagga
Sasapaṇḍitajātaka
61.
| 960 “Satta me rohitā macchā, |
| udakā thalamubbhatā; |
| Idaṃ brāhmaṇa me atthi, |
| etaṃ bhutvā vane vasa”. |
62.
| 961 “Dussa me khettapālassa, |
| rattibhattaṃ apābhataṃ; |
| Maṃsasūlā ca dve godhā, |
| ekañca dadhivārakaṃ; |
| Idaṃ brāhmaṇa me atthi, |
| etaṃ bhutvā vane vasa”. |
63.
| 962 “Ambapakkaṃ dakaṃ sītaṃ, |
| Sītacchāyā manoramā; |
| Idaṃ brāhmaṇa me atthi, |
| Etaṃ bhutvā vane vasa”. |
64.
| 963 “Na sasassa tilā atthi, |
| Na muggā napi taṇḍulā; |
| Iminā agginā pakkaṃ, |
| Mamaṃ bhutvā vane vasā”ti. |
964 Sasapaṇḍitajātakaṃ chaṭṭhaṃ.