-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.2.5 Sabbamaṃsalābhajātaka
Catukkanipāta
Pucimandavagga
Sabbamaṃsalābhajātaka
57.
| 955 “Pharusā vata te vācā, |
| maṃsaṃ yācanako asi; |
| Kilomasadisī vācā, |
| kilomaṃ samma dammi te”. |
58.
| 956 “Aṅgametaṃ manussānaṃ, |
| bhātā loke pavuccati; |
| Aṅgassa sadisī vācā, |
| aṅgaṃ samma dadāmi te”. |
59.
| 957 “Tātāti putto vadamāno, |
| kampeti hadayaṃ pitu; |
| Hadayassa sadisī vācā, |
| hadayaṃ samma dammi te”. |
60.
| 958 “Yassa gāme sakhā natthi, |
| yathāraññaṃ tatheva taṃ; |
| Sabbassa sadisī vācā, |
| sabbaṃ samma dadāmi te”ti. |
959 Sabbamaṃsalābhajātakaṃ pañcamaṃ.