-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.2.4 Lohakumbhijātaka
Catukkanipāta
Pucimandavagga
Lohakumbhijātaka
53.
| 950 “Dujjīvitamajīvimha, |
| ye sante na dadamhase; |
| Vijjamānesu bhogesu, |
| dīpaṃ nākamha attano”. |
54.
| 951 “Saṭṭhi vassasahassāni, |
| paripuṇṇāni sabbaso; |
| Niraye paccamānānaṃ, |
| kadā anto bhavissati”. |
55.
| 952 “Natthi anto kuto anto, |
| na anto paṭidissati; |
| Tadā hi pakataṃ pāpaṃ, |
| mama tuyhañca mārisā”. |
56.
| 953 “Sohaṃ nūna ito gantvā, |
| yoniṃ laddhāna mānusiṃ; |
| Vadaññū sīlasampanno, |
| kāhāmi kusalaṃ bahun”ti. |
954 Lohakumbhijātakaṃ catutthaṃ.