-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.2.3 Khantīvādījātaka
Catukkanipāta
Pucimandavagga
Khantīvādījātaka
49.
| 945 “Yo te hatthe ca pāde ca, |
| kaṇṇanāsañca chedayi; |
| Tassa kujjha mahāvīra, |
| mā raṭṭhaṃ vinasā idaṃ”. |
50.
| 946 “Yo me hatthe ca pāde ca, |
| kaṇṇanāsañca chedayi; |
| Ciraṃ jīvatu so rājā, |
| na hi kujjhanti mādisā”. |
51.
| 947 Ahū atītamaddhānaṃ, |
| samaṇo khantidīpano; |
| Taṃ khantiyāyeva ṭhitaṃ, |
| kāsirājā achedayi. |
52.
| 948 Tassa kammapharusassa, |
| vipāko kaṭuko ahu; |
| Yaṃ kāsirājā vedesi, |
| nirayamhi samappitoti. |
949 Khantīvādījātakaṃ tatiyaṃ.