-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.2.2 Kassapamandiyajātaka
Catukkanipāta
Pucimandavagga
Kassapamandiyajātaka
45.
| 940 “Api kassapa mandiyā, |
| yuvā sapati hanti vā; |
| Sabbaṃ taṃ khamate dhīro, |
| paṇḍito taṃ titikkhati. |
46.
| 941 Sacepi santo vivadanti, |
| khippaṃ sandhīyare puna; |
| Bālā pattāva bhijjanti, |
| na te samathamajjhagū. |
47.
| 942 Ete bhiyyo samāyanti, |
| sandhi tesaṃ na jīrati; |
| Yo cādhipannaṃ jānāti, |
| yo ca jānāti desanaṃ. |
48.
| 943 Eso hi uttaritaro, |
| Bhāravaho dhuraddharo; |
| Yo paresādhipannānaṃ, |
| Sayaṃ sandhātumarahatī”ti. |
944 Kassapamandiyajātakaṃ dutiyaṃ.