-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.2.1 Pucimandajātaka
Catukkanipāta
Pucimandavagga
Pucimandajātaka
41.
| 935 “Uṭṭhehi cora kiṃ sesi, |
| ko attho supanena te; |
| Mā taṃ gahesuṃ rājāno, |
| gāme kibbisakārakaṃ”. |
42.
| 936 “Yannu coraṃ gahessanti, |
| gāme kibbisakārakaṃ; |
| Kiṃ tattha pucimandassa, |
| vane jātassa tiṭṭhato”. |
43.
| 937 “Na tvaṃ assattha jānāsi, |
| mama corassa cantaraṃ; |
| Coraṃ gahetvā rājāno, |
| gāme kibbisakārakaṃ; |
| Appenti nimbasūlasmiṃ, |
| tasmiṃ me saṅkate mano”. |
44.
| 938 “Saṅkeyya saṅkitabbāni, |
| rakkheyyānāgataṃ bhayaṃ; |
| Anāgatabhayā dhīro, |
| ubho loke avekkhatī”ti. |
939 Pucimandajātakaṃ paṭhamaṃ.