-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.2.8 Kaṇaverajātaka
Catukkanipāta
Pucimandavagga
Kaṇaverajātaka
69.
| 970 “Yaṃ taṃ vasantasamaye, |
| kaṇaveresu bhāṇusu; |
| Sāmaṃ bāhāya pīḷesi, |
| sā taṃ ārogyamabravi”. |
70.
| 971 “Ambho na kira saddheyyaṃ, |
| yaṃ vāto pabbataṃ vahe; |
| Pabbatañce vahe vāto, |
| sabbampi pathaviṃ vahe; |
| Yattha sāmā kālakatā, |
| sā maṃ ārogyamabravi”. |
71.
| 972 “Na ceva sā kālakatā, |
| na ca sā aññamicchati; |
| Ekabhattikinī sāmā, |
| tameva abhikaṅkhati”. |
72.
| 973 “Asanthutaṃ maṃ cirasanthutena, |
| Nimīni sāmā adhuvaṃ dhuvena; |
| Mayāpi sāmā nimineyya aññaṃ, |
| Ito ahaṃ dūrataraṃ gamissan”ti. |
974 Kaṇaverajātakaṃ aṭṭhamaṃ.