-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.9 Chavakajātaka
Catukkanipāta
Kāliṅgavagga
Chavakajātaka
33.
| 923 “Sabbamidaṃ carimaṃ kataṃ, |
| Ubho dhammaṃ na passare; |
| Ubho pakatiyā cutā, |
| Yo cāyaṃ mantejjhāpeti; |
| Yo ca mantaṃ adhīyati”. |
34.
| 924 “Sālīnaṃ odanaṃ bhuñje, |
| suciṃ maṃsūpasecanaṃ; |
| Tasmā etaṃ na sevāmi, |
| dhammaṃ isīhi sevitaṃ”. |
35.
| 925 “Paribbaja mahā loko, |
| pacantaññepi pāṇino; |
| Mā taṃ adhammo ācarito, |
| asmā kumbhamivābhidā. |
36.
| 926 Dhiratthu taṃ yasalābhaṃ, |
| dhanalābhañca brāhmaṇa; |
| Yā vutti vinipātena, |
| adhammacaraṇena vā”ti. |
927 Chavakajātakaṃ navamaṃ.