-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.8 Sakuṇajātaka
Catukkanipāta
Kāliṅgavagga
Sakuṇajātaka
29.
| 918 “Akaramhasa te kiccaṃ, |
| yaṃ balaṃ ahuvamhase; |
| Migarāja namo tyatthu, |
| api kiñci labhāmase”. |
30.
| 919 “Mama lohitabhakkhassa, |
| niccaṃ luddāni kubbato; |
| Dantantaragato santo, |
| taṃ bahuṃ yampi jīvasi”. |
31.
| 920 “Akataññumakattāraṃ, |
| katassa appaṭikārakaṃ; |
| Yasmiṃ kataññutā natthi, |
| niratthā tassa sevanā. |
32.
| 921 Yassa sammukhaciṇṇena, |
| Mittadhammo na labbhati; |
| Anusūyamanakkosaṃ, |
| Saṇikaṃ tamhā apakkame”ti. |
922 Sakuṇajātakaṃ aṭṭhamaṃ.