-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.7 Palāsajātaka
Catukkanipāta
Kāliṅgavagga
Palāsajātaka
25.
| 913 “Acetanaṃ brāhmaṇa assuṇantaṃ, |
| Jāno ajānantamimaṃ palāsaṃ; |
| Āraddhaviriyo dhuvaṃ appamatto, |
| Sukhaseyyaṃ pucchasi kissa hetu”. |
26.
| 914 “Dūre suto ceva brahā ca rukkho, |
| Dese ṭhito bhūtanivāsarūpo; |
| Tasmā namassāmi imaṃ palāsaṃ, |
| Ye cettha bhūtā te dhanassa hetu”. |
27.
| 915 “So te karissāmi yathānubhāvaṃ, |
| Kataññutaṃ brāhmaṇa pekkhamāno; |
| Kathañhi āgamma sataṃ sakāse, |
| Moghāni te assu pariphanditāni. |
28.
| 916 Yo tindukarukkhassa paro pilakkho, |
| Parivārito pubbayañño uḷāro; |
| Tassesa mūlasmiṃ nidhi nikhāto, |
| Adāyādo gaccha taṃ uddharāhī”ti. |
917 Palāsajātakaṃ sattamaṃ.