-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.6 Sujātājātaka
Catukkanipāta
Kāliṅgavagga
Sujātājātaka
21.
| 908 “Kimaṇḍakā ime deva, |
| nikkhittā kaṃsamallake; |
| Upalohitakā vaggū, |
| taṃ me akkhāhi pucchito”. |
22.
| 909 “Yāni pure tuvaṃ devi, |
| bhaṇḍu nantakavāsinī; |
| Ucchaṅgahatthā pacināsi, |
| tassā te koliyaṃ phalaṃ. |
23.
| 910 Uḍḍayhate na ramati, |
| bhogā vippajahanti taṃ; |
| Tatthevimaṃ paṭinetha, |
| yattha kolaṃ pacissati”. |
24.
| 911 “Honti hete mahārāja, |
| iddhippattāya nāriyā; |
| Khama deva sujātāya, |
| māssā kujjha rathesabhā”ti. |
912 Sujātājātakaṃ chaṭṭhaṃ.