-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.5 Sīlavīmaṃsanajātaka
Catukkanipāta
Kāliṅgavagga
Sīlavīmaṃsanajātaka
17.
| 903 “Natthi loke raho nāma, |
| pāpakammaṃ pakubbato; |
| Passanti vanabhūtāni, |
| taṃ bālo maññatī raho. |
18.
| 904 Ahaṃ raho na passāmi, |
| suññaṃ vāpi na vijjati; |
| Yattha aññaṃ na passāmi, |
| asuññaṃ hoti taṃ mayā”. |
19.
| 905 “Dujjacco ca sujacco ca, |
| nando ca sukhavaḍḍhito; |
| Vejjo ca addhuvasīlo ca, |
| te dhammaṃ jahu matthikā. |
20.
| 906 Brāhmaṇo ca kathaṃ jahe, |
| sabbadhammāna pāragū; |
| Yo dhammamanupāleti, |
| dhitimā saccanikkamo”ti. |
907 Sīlavīmaṃsanajātakaṃ pañcamaṃ.