-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.4 Daddarajātaka
Catukkanipāta
Kāliṅgavagga
Daddarajātaka
13.
| 898 “Imāni maṃ daddara tāpayanti, |
| Vācāduruttāni manussaloke; |
| Maṇḍūkabhakkhā udakantasevī, |
| Āsīvisaṃ maṃ avisā sapanti”. |
14.
| 899 “Sakā raṭṭhā pabbājito, |
| aññaṃ janapadaṃ gato; |
| Mahantaṃ koṭṭhaṃ kayirātha, |
| duruttānaṃ nidhetave. |
15.
| 900 Yattha posaṃ na jānanti, |
| jātiyā vinayena vā; |
| Na tattha mānaṃ kayirātha, |
| vasamaññātake jane. |
16.
| 901 Videsavāsaṃ vasato, |
| jātavedasamenapi; |
| Khamitabbaṃ sapaññena, |
| api dāsassa tajjitan”ti. |
902 Daddarajātakaṃ catutthaṃ.