-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.3 Ekarājajātaka
Catukkanipāta
Kāliṅgavagga
Ekarājajātaka
9.
| 893 “Anuttare kāmaguṇe samiddhe, |
| Bhutvāna pubbe vasī ekarāja; |
| So dāni dugge narakamhi khitto, |
| Nappajjahe vaṇṇabalaṃ purāṇaṃ”. |
10.
| 894 “Pubbeva khantī ca tapo ca mayhaṃ, |
| Sampatthitā dubbhisena ahosi; |
| Taṃ dāni laddhāna kathaṃ nu rāja, |
| Jahe ahaṃ vaṇṇabalaṃ purāṇaṃ. |
11.
| 895 Sabbā kirevaṃ pariniṭṭhitāni, |
| Yasassinaṃ paññavantaṃ visayha; |
| Yaso ca laddhā purimaṃ uḷāraṃ, |
| Nappajjahe vaṇṇabalaṃ purāṇaṃ. |
12.
| 896 Panujja dukkhena sukhaṃ janinda, |
| Sukhena vā dukkhamasayhasāhi; |
| Ubhayattha santo abhinibbutattā, |
| Sukhe ca dukkhe ca bhavanti tulyā”ti. |
897 Ekarājajātakaṃ tatiyaṃ.