-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.2 Mahāassārohajātaka
Catukkanipāta
Kāliṅgavagga
Mahāassārohajātaka
5.
| 888 “Adeyyesu dadaṃ dānaṃ, |
| deyyesu nappavecchati; |
| Āpāsu byasanaṃ patto, |
| sahāyaṃ nādhigacchati. |
6.
| 889 Nādeyyesu dadaṃ dānaṃ, |
| deyyesu yo pavecchati; |
| Āpāsu byasanaṃ patto, |
| sahāyamadhigacchati. |
7.
| 890 Saññogasambhogavisesadassanaṃ, |
| Anariyadhammesu saṭhesu nassati; |
| Katañca ariyesu ca ajjavesu, |
| Mahapphalaṃ hoti aṇumpi tādisu. |
8.
| 891 Yo pubbe katakalyāṇo, |
| Akā loke sudukkaraṃ; |
| Pacchā kayirā na vā kayirā, |
| Accantaṃ pūjanāraho”ti. |
892 Mahāassārohajātakaṃ dutiyaṃ.