-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.1 Cūḷakāliṅgajātaka
Catukkanipāta
Kāliṅgavagga
Cūḷakāliṅgajātaka
1.
| 883 “Vivarathimāsaṃ dvāraṃ, |
| Nagaraṃ pavisantu aruṇarājassa; |
| Sīhena susiṭṭhena, |
| Surakkhitaṃ nandisenena”. |
2.
| 884 “Jayo kaliṅgānamasayhasāhinaṃ, |
| Parājayo anayo assakānaṃ; |
| Icceva te bhāsitaṃ brahmacāri, |
| Na ujjubhūtā vitathaṃ bhaṇanti”. |
3.
| 885 “Devā musāvādamupātivattā, |
| Saccaṃ dhanaṃ paramaṃ tesu sakka; |
| Taṃ te musā bhāsitaṃ devarāja, |
| Kiṃ vā paṭicca maghavā mahinda”. |
4.
| 886 “Nanu te sutaṃ brāhmaṇa bhaññamāne, |
| Devā na issanti purisaparakkamassa; |
| Damo samādhi manaso abhejjo, |
| Abyaggatā nikkamanañca kāle; |
| Daḷhañca viriyaṃ purisaparakkamo ca, |
| Teneva āsi vijayo assakānan”ti. |
887 Cūḷakāliṅgajātakaṃ paṭhamaṃ.