-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.10 Seyyajātaka
Catukkanipāta
Kāliṅgavagga
Seyyajātaka
37.
| 928 “Sasamuddapariyāyaṃ, |
| mahiṃ sāgarakuṇḍalaṃ; |
| Na icche saha nindāya, |
| evaṃ seyya vijānahi. |
38.
| 929 Dhiratthu taṃ yasalābhaṃ, |
| dhanalābhañca brāhmaṇa; |
| Yā vutti vinipātena, |
| adhammacaraṇena vā. |
39.
| 930 Api ce pattamādāya, |
| anagāro paribbaje; |
| Sāyeva jīvikā seyyo, |
| yā cādhammena esanā. |
40.
| 931 Api ce pattamādāya, |
| anagāro paribbaje; |
| Aññaṃ ahiṃsayaṃ loke, |
| api rajjena taṃ varan”ti. |
932
Seyyajātakaṃ dasamaṃ.
Kāliṅgavaggo paṭhamo.
933 Tassuddānaṃ
| 934 Vivarañca adeyya samiddhavaraṃ, |
| Atha daddara pāpamahātiraho; |
| Atha koli palāsavarañca kara, |
| Carimaṃ sasamuddavarena dasāti. |