-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.5.6 Samuddajātaka
Tikanipāta
Kumbhavagga
Samuddajātaka
136.
| 858 “Ko nāyaṃ loṇatoyasmiṃ, |
| samantā paridhāvati; |
| Macche makare ca vāreti, |
| ūmīsu ca vihaññati”. |
137.
| 859 “Anantapāyī sakuṇo, |
| atittoti disāsuto; |
| Samuddaṃ pātumicchāmi, |
| sāgaraṃ saritaṃ patiṃ”. |
138.
| 860 “So ayaṃ hāyati ceva, |
| pūrate ca mahodadhi; |
| Nāssa nāyati pītanto, |
| apeyyo kira sāgaro”ti. |
861 Samuddajātakaṃ chaṭṭhaṃ.