-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.5.5 Antajātaka
Tikanipāta
Kumbhavagga
Antajātaka
133.
| 854 “Usabhasseva te khandho, |
| sīhasseva vijambhitaṃ; |
| Migarāja namo tyatthu, |
| api kiñci labhāmase”. |
134.
| 855 “Kulaputtova jānāti, |
| kulaputtaṃ pasaṃsituṃ; |
| Mayūragīvasaṅkāsa, |
| ito pariyāhi vāyasa”. |
135.
| 856 “Migānaṃ siṅgālo anto, |
| pakkhīnaṃ pana vāyaso; |
| Eraṇḍo anto rukkhānaṃ, |
| tayo antā samāgatā”ti. |
857 Antajātakaṃ pañcamaṃ.