-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.5.7 Kāmavilāpajātaka
Tikanipāta
Kumbhavagga
Kāmavilāpajātaka
139.
| 862 “Ucce sakuṇa ḍemāna, |
| pattayāna vihaṅgama; |
| Vajjāsi kho tvaṃ vāmūruṃ, |
| ciraṃ kho sā karissati. |
140.
| 863 Idaṃ kho sā na jānāti, |
| asiṃ sattiñca oḍḍitaṃ; |
| Sā caṇḍī kāhati kodhaṃ, |
| taṃ me tapati no idaṃ. |
141.
| 864 Esa uppalasannāho, |
| nikkhañcussīsakohitaṃ; |
| Kāsikañca muduṃ vatthaṃ, |
| tappetu dhanikā piyā”ti. |
865 Kāmavilāpajātakaṃ sattamaṃ.