-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.4.9 Nānāchandajātaka
Tikanipāta
Abbhantaravagga
Nānāchandajātaka
115.
| 828 “Nānāchandā mahārāja, |
| ekāgāre vasāmase; |
| Ahaṃ gāmavaraṃ icche, |
| brāhmaṇī ca gavaṃ sataṃ”. |
116.
| 829 Putto ca ājaññarathaṃ, |
| kaññā ca maṇikuṇḍalaṃ; |
| Yā cesā puṇṇikā jammī, |
| udukkhalaṃbhikaṅkhati. |
117.
| 830 “Brāhmaṇassa gāmavaraṃ, |
| brāhmaṇiyā gavaṃ sataṃ; |
| Puttassa ājaññarathaṃ, |
| kaññāya maṇikuṇḍalaṃ; |
| Yañcetaṃ puṇṇikaṃ jammiṃ, |
| paṭipādethudukkhalan”ti. |
831 Nānāchandajātakaṃ navamaṃ.