-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.4.8 Macchuddānajātaka
Tikanipāta
Abbhantaravagga
Macchuddānajātaka
112.
| 824 “Agghanti macchā adhikaṃ sahassaṃ, |
| Na so atthi yo imaṃ saddaheyya; |
| Mayhañca assu idha satta māsā, |
| Ahampi taṃ macchuddānaṃ kiṇeyyaṃ”. |
113.
| 825 “Macchānaṃ bhojanaṃ datvā, |
| mama dakkhiṇamādisi; |
| Taṃ dakkhiṇaṃ sarantiyā, |
| kataṃ apacitiṃ tayā”. |
114.
| 826 “Paduṭṭhacittassa na phāti hoti, |
| Na cāpi taṃ devatā pūjayanti; |
| Yo bhātaraṃ pettikaṃ sāpateyyaṃ, |
| Avañcayī dukkaṭakammakārī”ti. |
827 Macchuddānajātakaṃ aṭṭhamaṃ.