-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.4.7 Lābhagarahajātaka
Tikanipāta
Abbhantaravagga
Lābhagarahajātaka
109.
| 820 “Nānummatto nāpisuṇo, |
| nānaṭo nākutūhalo; |
| Mūḷhesu labhate lābhaṃ, |
| esā te anusāsanī”. |
110.
| 821 “Dhiratthu taṃ yasalābhaṃ, |
| dhanalābhañca brāhmaṇa; |
| Yā vutti vinipātena, |
| adhammacaraṇena vā. |
111.
| 822 Api ce pattamādāya, |
| anagāro paribbaje; |
| Esāva jīvikā seyyo, |
| yā cādhammena esanā”ti. |
823 Lābhagarahajātakaṃ sattamaṃ.