-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.4.6 Sālūkajātaka
Tikanipāta
Abbhantaravagga
Sālūkajātaka
106.
| 816 “Mā sālūkassa pihayi, |
| āturannāni bhuñjati; |
| Appossukko bhusaṃ khāda, |
| etaṃ dīghāyulakkhaṇaṃ. |
107.
| 817 Idāni so idhāgantvā, |
| atithī yuttasevako; |
| Atha dakkhasi sālūkaṃ, |
| sayantaṃ musaluttaraṃ”. |
108.
| 818 Vikantaṃ sūkaraṃ disvā, |
| sayantaṃ musaluttaraṃ; |
| Jaraggavā vicintesuṃ, |
| varamhākaṃ bhusāmivāti. |
819 Sālūkajātakaṃ chaṭṭhaṃ.