-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.4.5 Maṇisūkarajātaka
Tikanipāta
Abbhantaravagga
Maṇisūkarajātaka
103.
| 812 “Dariyā satta vassāni, |
| tiṃsamattā vasāmase; |
| Haññāma maṇino ābhaṃ, |
| iti no mantanaṃ ahu. |
104.
| 813 Yāvatā maṇiṃ ghaṃsāma, |
| bhiyyo vodāyate maṇi; |
| Idañca dāni pucchāma, |
| kiṃ kiccaṃ idha maññasi”. |
105.
| 814 “Ayaṃ maṇi veḷūriyo, |
| akāco vimalo subho; |
| Nāssa sakkā siriṃ hantuṃ, |
| apakkamatha sūkarā”ti. |
815 Maṇisūkarajātakaṃ pañcamaṃ.