-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.4.3 Vaḍḍhakīsūkarajātaka
Tikanipāta
Abbhantaravagga
Vaḍḍhakīsūkarajātaka
97.
| 804 “Varaṃ varaṃ tvaṃ nihanaṃ pure cari, |
| Asmiṃ padese abhibhuyya sūkare; |
| So dāni eko byapagamma jhāyasi, |
| Balaṃ nu te byaggha na cajja vijjati”. |
98.
| 805 “Ime sudaṃ yanti disodisaṃ pure, |
| Bhayaṭṭitā leṇagavesino puthū; |
| Te dāni saṅgamma vasanti ekato, |
| Yatthaṭṭhitā duppasahajjame mayā”. |
99.
| 806 “Namatthu saṃghāna samāgatānaṃ, |
| Disvā sayaṃ sakhya vadāmi abbhutaṃ; |
| Byagghaṃ migā yattha jiniṃsu dāṭhino, |
| Sāmaggiyā dāṭhabalesu muccare”ti. |
807 Vaḍḍhakīsūkarajātakaṃ tatiyaṃ.