-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.4.2 Seyyajātaka
Tikanipāta
Abbhantaravagga
Seyyajātaka
94.
| 800 “Seyyaṃso seyyaso hoti, |
| yo seyyamupasevati; |
| Ekena sandhiṃ katvāna, |
| sataṃ vajjhe amocayiṃ. |
95.
| 801 Tasmā sabbena lokena, |
| sandhiṃ katvāna ekato; |
| Pecca saggaṃ nigaccheyya, |
| idaṃ suṇātha kāsiyā”. |
96.
| 802 Idaṃ vatvā mahārājā, |
| Kaṃso bārāṇasiggaho; |
| Dhanuṃ kaṇḍañca nikkhippa, |
| Saṃyamaṃ ajjhupāgamīti. |
803 Seyyajātakaṃ dutiyaṃ.