-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.4.1 Abbhantarajātaka
Tikanipāta
Abbhantaravagga
Abbhantarajātaka
91.
| 796 “Abbhantaro nāma dumo, |
| yassa dibyamidaṃ phalaṃ; |
| Bhutvā dohaḷinī nārī, |
| cakkavattiṃ vijāyati. |
92.
| 797 Tvampi bhadde mahesīsi, |
| sā cāpi patino piyā; |
| Āharissati te rājā, |
| idaṃ abbhantaraṃ phalaṃ”. |
93.
| 798 “Bhatturatthe parakkanto, |
| yaṃ ṭhānamadhigacchati; |
| Sūro attapariccāgī, |
| labhamāno bhavāmahan”ti. |
799 Abbhantarajātakaṃ paṭhamaṃ.