-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3.8 Mahiṃsarājajātaka
Tikanipāta
Udapānavagga
Mahiṃsarājajātaka
82.
| 782 “Kimatthamabhisandhāya, |
| lahucittassa dubbhino; |
| Sabbakāmadadasseva, |
| imaṃ dukkhaṃ titikkhasi. |
83.
| 783 Siṅgena nihanāhetaṃ, |
| padasā ca adhiṭṭhaha; |
| Bhiyyo bālā pakujjheyyuṃ, |
| no cassa paṭisedhako”. |
84.
| 784 “Mamevāyaṃ maññamāno, |
| aññepevaṃ karissati; |
| Te naṃ tattha vadhissanti, |
| sā me mutti bhavissatī”ti. |
785 Mahiṃsarājajātakaṃ aṭṭhamaṃ.