-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3.7 Romakajātaka
Tikanipāta
Udapānavagga
Romakajātaka
79.
| 778 “Vassāni paññāsa samādhikāni, |
| Vasimha selassa guhāya romaka; |
| Asaṅkamānā abhinibbutattā, |
| Hatthattamāyanti mamaṇḍajā pure. |
80.
| 779 Te dāni vakkaṅga kimatthamussukā, |
| Bhajanti aññaṃ girikandaraṃ dijā; |
| Na nūna maññanti mamaṃ yathā pure, |
| Cirappavutthā atha vā na te ime”. |
81.
| 780 “Jānāma taṃ na mayaṃ sampamūḷhā, |
| Soyeva tvaṃ te mayamasma nāññe; |
| Cittañca te asmiṃ jane paduṭṭhaṃ, |
| Ājīvikā tena tamuttasāmā”ti. |
781 Romakajātakaṃ sattamaṃ.