- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
3.3.6 Garudhammajātaka
Tikanipāta
Udapānavagga
Garudhammajātaka
76.
| 774 “Tava saddhañca sīlañca, | 
| viditvāna janādhipa; | 
| Vaṇṇaṃ añjanavaṇṇena, | 
| kāliṅgasmiṃ nimimhase”. | 
77.
| 775 “Annabhaccā cabhaccā ca, | 
| yodha uddissa gacchati; | 
| Sabbe te appaṭikkhippā, | 
| pubbācariyavaco idaṃ. | 
78.
| 776 Dadāmi vo brāhmaṇā nāgametaṃ, | 
| Rājārahaṃ rājabhoggaṃ yasassinaṃ; | 
| Alaṅkataṃ hemajālābhichannaṃ, | 
| Sasārathiṃ gacchatha yena kāman”ti. | 
777 Garudhammajātakaṃ chaṭṭhaṃ.