-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.8.8 Kāmanītajātaka
Dukanipāta
Kāsāvavagga
Kāmanītajātaka
155.
| 591 “Tayo giriṃ antaraṃ kāmayāmi, |
| Pañcālā kuruyo kekake ca; |
| Tatuttariṃ brāhmaṇa kāmayāmi, |
| Tikiccha maṃ brāhmaṇa kāmanītaṃ”. |
156.
| 592 “Kaṇhāhidaṭṭhassa karonti heke, |
| Amanussapaviṭṭhassa karonti paṇḍitā; |
| Na kāmanītassa karoti koci, |
| Okkantasukkassa hi kā tikicchā”ti. |
593 Kāmanītajātakaṃ aṭṭhamaṃ.