-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.8.7 Gūthapāṇajātaka
Dukanipāta
Kāsāvavagga
Gūthapāṇajātaka
153.
| 588 “Sūro sūrena saṅgamma, |
| vikkantena pahārinā; |
| Ehi nāga nivattassu, |
| kiṃ nu bhīto palāyasi; |
| Passantu aṅgamagadhā, |
| mama tuyhañca vikkamaṃ”. |
154.
| 589 “Na taṃ pādā vadhissāmi, |
| na dantehi na soṇḍiyā; |
| Mīḷhena taṃ vadhissāmi, |
| pūti haññatu pūtinā”ti. |
590 Gūthapāṇajātakaṃ sattamaṃ.