-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.6 Upasāḷakajātaka
Dukanipāta
Santhavavagga
Upasāḷakajātaka
31.
| 389 “Upasāḷakanāmāni, |
| sahassāni catuddasa; |
| Asmiṃ padese daḍḍhāni, |
| natthi loke anāmataṃ. |
32.
| 390 Yamhi saccañca dhammo ca, |
| ahiṃsā saṃyamo damo; |
| Etaṃ ariyā sevanti, |
| etaṃ loke anāmatan”ti. |
391 Upasāḷakajātakaṃ chaṭṭhaṃ.