-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.7 Samiddhijātaka
Dukanipāta
Santhavavagga
Samiddhijātaka
33.
| 392 “Abhutvā bhikkhasi bhikkhu, |
| Na hi bhutvāna bhikkhasi; |
| Bhutvāna bhikkhu bhikkhassu, |
| Mā taṃ kālo upaccagā. |
34.
| 393 Kālaṃ vohaṃ na jānāmi, |
| channo kālo na dissati; |
| Tasmā abhutvā bhikkhāmi, |
| mā maṃ kālo upaccagā”ti. |
394 Samiddhijātakaṃ sattamaṃ.