-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.5 Nakulajātaka
Dukanipāta
Santhavavagga
Nakulajātaka
29.
| 386 “Sandhiṃ katvā amittena, |
| aṇḍajena jalābuja; |
| Vivariya dāṭhaṃ sesi, |
| kuto te bhayamāgataṃ”. |
30.
| 387 “Saṅketheva amittasmiṃ, |
| mittasmimpi na vissase; |
| Abhayā bhayamuppannaṃ, |
| api mūlāni kantatī”ti. |
388 Nakulajātakaṃ pañcamaṃ.