-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.4 Gijjhajātaka
Dukanipāta
Santhavavagga
Gijjhajātaka
27.
| 383 “Yannu gijjho yojanasataṃ, |
| kuṇapāni avekkhati; |
| Kasmā jālañca pāsañca, |
| āsajjāpi na bujjhasi”. |
28.
| 384 “Yadā parābhavo hoti, |
| poso jīvitasaṅkhaye; |
| Atha jālañca pāsañca, |
| āsajjāpi na bujjhatī”ti. |
385 Gijjhajātakaṃ catutthaṃ.