-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.3 Susīmajātaka
Dukanipāta
Santhavavagga
Susīmajātaka
25.
| 380 “Kāḷā migā setadantā tavīme, |
| Parosataṃ hemajālābhichannā; |
| Te te dadāmīti susīma brūsi, |
| Anussaraṃ pettipitāmahānaṃ”. |
26.
| 381 “Kāḷā migā setadantā mamīme, |
| Parosataṃ hemajālābhichannā; |
| Te te dadāmīti vadāmi māṇava, |
| Anussaraṃ pettipitāmahānan”ti. |
382 Susīmajātakaṃ tatiyaṃ.