-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.2 Santhavajātaka
Dukanipāta
Santhavavagga
Santhavajātaka
23.
| 377 “Na santhavasmā paramatthi pāpiyo, |
| Yo santhavo kāpurisena hoti; |
| Santappito sappinā pāyasena, |
| Kicchākataṃ paṇṇakuṭiṃ adayhi. |
24.
| 378 Na santhavasmā paramatthi seyyo, |
| Yo santhavo sappurisena hoti; |
| Sīhassa byagghassa ca dīpino ca, |
| Sāmā mukhaṃ lehati santhavenā”ti. |
379 Santhavajātakaṃ dutiyaṃ.