-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.1 Indasamānagottajātaka
Dukanipāta
Santhavavagga
Indasamānagottajātaka
21.
| 374 “Na santhavaṃ kāpurisena kayirā, |
| Ariyo anariyena pajānamatthaṃ; |
| Cirānuvutthopi karoti pāpaṃ, |
| Gajo yathā indasamānagottaṃ. |
22.
| 375 Yaṃ tveva jaññā sadiso mamanti, |
| Sīlena paññāya sutena cāpi; |
| Teneva mettiṃ kayirātha saddhiṃ, |
| Sukho have sappurisena saṅgamo”ti. |
376 Indasamānagottajātakaṃ paṭhamaṃ.