-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.1.9 Sambulājātaka
Tiṃsanipāta
Kiṃchandavagga
Sambulājātaka
297.
| 3560 “Kā vedhamānā girikandarāyaṃ, |
| Ekā tuvaṃ tiṭṭhasi saṃhitūru; |
| Puṭṭhāsi me pāṇipameyyamajjhe, |
| Akkhāhi me nāmañca bandhave ca. |
298.
| 3561 Obhāsayaṃ vanaṃ rammaṃ, |
| sīhabyagghanisevitaṃ; |
| Kā vā tvamasi kalyāṇi, |
| kassa vā tvaṃ sumajjhime; |
| Abhivādemi taṃ bhadde, |
| dānavāhaṃ namatthu te”. |
299.
| 3562 “Yo putto kāsirājassa, |
| sotthisenoti taṃ vidū; |
| Tassāhaṃ sambulā bhariyā, |
| evaṃ jānāhi dānava; |
| Abhivādemi taṃ bhante, |
| sambulāhaṃ namatthu te. |
300.
| 3563 Vedehaputto bhaddante, |
| vane vasati āturo; |
| Tamahaṃ rogasammattaṃ, |
| ekā ekaṃ upaṭṭhahaṃ. |
301.
| 3564 Ahañca vanamuñchāya, |
| Madhumaṃsaṃ migābilaṃ; |
| Yadāharāmi taṃ bhakkho, |
| Tassa nūnajja nādhati”. |
302.
| 3565 “Kiṃ vane rājaputtena, |
| āturena karissasi; |
| Sambule pariciṇṇena, |
| ahaṃ bhattā bhavāmi te”. |
303.
| 3566 “Sokaṭṭāya durattāya, |
| kiṃ rūpaṃ vijjate mama; |
| Aññaṃ pariyesa bhaddante, |
| abhirūpataraṃ mayā”. |
304.
| 3567 “Ehimaṃ girimāruyha, |
| bhariyā me catussatā; |
| Tāsaṃ tvaṃ pavarā hohi, |
| sabbakāmasamiddhinī. |
305.
| 3568 Nūna tārakavaṇṇābhe, |
| yaṃ kiñci manasicchasi; |
| Sabbaṃ taṃ pacuraṃ mayhaṃ, |
| ramassvajja mayā saha. |
306.
| 3569 No ce tuvaṃ maheseyyaṃ, |
| Sambule kārayissasi; |
| Alaṃ tvaṃ pātarāsāya, |
| Paṇhe bhakkhā bhavissasi”. |
307.
| 3570 Tañca sattajaṭo luddo, |
| kaḷāro purisādako; |
| Vane nāthaṃ apassantiṃ, |
| sambulaṃ aggahī bhuje. |
308.
| 3571 Adhipannā pisācena, |
| luddenāmisacakkhunā; |
| Sā ca sattuvasaṃ pattā, |
| patimevānusocati. |
309.
| 3572 “Na me idaṃ tathā dukkhaṃ, |
| yaṃ maṃ khādeyya rakkhaso; |
| Yañca me ayyaputtassa, |
| mano hessati aññathā. |
310.
| 3573 Na santi devā pavasanti nūna, |
| Na hi nūna santi idha lokapālā; |
| Sahasā karontānamasaññatānaṃ, |
| Na hi nūna santi paṭisedhitāro”. |
311.
| 3574 “Itthīnamesā pavarā yasassinī, |
| Santā samā aggirivuggatejā; |
| Tañce tuvaṃ rakkhasādesi kaññaṃ, |
| Muddhā ca hi sattadhā te phaleyya; |
| Mā tvaṃ dahī muñca patibbatāya”. |
312.
| 3575 Sā ca assamamāgacchi, |
| pamuttā purisādakā; |
| Nīḷaṃ paḷinaṃ sakuṇīva, |
| gatasiṅgaṃva ālayaṃ. |
313.
| 3576 Sā tattha paridevesi, |
| rājaputtī yasassinī; |
| Sambulā utumattakkhā, |
| vane nāthaṃ apassantī. |
314.
| 3577 Samaṇe brāhmaṇe vande, |
| sampannacaraṇe ise; |
| Rājaputtaṃ apassantī, |
| “tumhaṃmhi saraṇaṃ gatā”. |
315.
| 3578 Vande sīhe ca byagghe ca, |
| ye ca aññe vane migā; |
| Rājaputtaṃ apassantī, |
| “tumhaṃmhi saraṇaṃ gatā”. |
316.
| 3579 Tiṇā latāni osadhyo, |
| pabbatāni vanāni ca; |
| Rājaputtaṃ apassantī, |
| “tumhaṃmhi saraṇaṃ gatā”. |
317.
| 3580 Vande indīvarīsāmaṃ, |
| rattiṃ nakkhattamāliniṃ; |
| Rājaputtaṃ apassantī, |
| “tumhaṃmhi saraṇaṃ gatā”. |
318.
| 3581 Vande bhāgīrathiṃ gaṅgaṃ, |
| savantīnaṃ paṭiggahaṃ; |
| Rājaputtaṃ apassantī, |
| “tumhaṃmhi saraṇaṃ gatā”. |
319.
| 3582 Vande ahaṃ pabbatarājaseṭṭhaṃ, |
| Himavantaṃ siluccayaṃ; |
| Rājaputtaṃ apassantī, |
| “Tumhaṃmhi saraṇaṃ gatā”. |
320.
| 3583 “Atisāyaṃ vatāgacchi, |
| rājaputti yasassini; |
| Kena nujja samāgacchi, |
| ko te piyataro mayā”. |
321.
| 3584 “Idaṃ khohaṃ tadāvocaṃ, |
| gahitā tena sattunā; |
| Na me idaṃ tathā dukkhaṃ, |
| yaṃ maṃ khādeyya rakkhaso; |
| Yañca me ayyaputtassa, |
| mano hessati aññathā”. |
322.
| 3585 “Corīnaṃ bahubuddhīnaṃ, |
| yāsu saccaṃ sudullabhaṃ; |
| Thīnaṃ bhāvo durājāno, |
| macchassevodake gataṃ”. |
323.
| 3586 “Tathā maṃ saccaṃ pāletu, |
| pālayissati ce mamaṃ; |
| Yathāhaṃ nābhijānāmi, |
| aññaṃ piyataraṃ tayā; |
| Etena saccavajjena, |
| byādhi te vūpasammatu”. |
324.
| 3587 “Ye kuñjarā sattasatā uḷārā, |
| Rakkhanti rattindivamuyyutāvudhā; |
| Dhanuggahānañca satāni soḷasa, |
| Kathaṃvidhe passasi bhadde sattavo”. |
325.
| 3588 “Alaṅkatāyo padumuttarattacā, |
| Virāgitā passati haṃsagaggarā; |
| Tāsaṃ suṇitvā mitagītavāditaṃ, |
| Na dāni me tāta tathā yathā pure. |
326.
| 3589 Suvaṇṇasaṅkaccadharā suviggahā, |
| Alaṅkatā mānusiyaccharūpamā; |
| Senopiyā tāta aninditaṅgiyo, |
| Khattiyakaññā paṭilobhayanti naṃ. |
327.
| 3590 Sace ahaṃ tāta tathā yathā pure, |
| Patiṃ tamuñchāya punā vane bhare; |
| Sammānaye maṃ na ca maṃ vimānaye, |
| Itopi me tāta tato varaṃ siyā. |
328.
| 3591 Yamannapāne vipulasmi ohite, |
| Nārī vimaṭṭhābharaṇā alaṅkatā; |
| Sabbaṅgupetā patino ca appiyā, |
| Abajjha tassā maraṇaṃ tato varaṃ. |
329.
| 3592 Api ce daliddā kapaṇā anāḷhiyā, |
| Kaṭādutīyā patino ca sā piyā; |
| Sabbaṅgupetāyapi appiyāya, |
| Ayameva seyyā kapaṇāpi yā piyā”. |
330.
| 3593 “Sudullabhitthī purisassa yā hitā, |
| Bhattitthiyā dullabho yo hito ca; |
| Hitā ca te sīlavatī ca bhariyā, |
| Janinda dhammaṃ cara sambulāya”. |
331.
| 3594 “Sace tuvaṃ vipule laddhabhoge, |
| Issāvatiṇṇā maraṇaṃ upesi; |
| Ahañca te bhadde imā rājakaññā, |
| Sabbe te vacanakarā bhavāmā”ti. |
3595 Sambulājātakaṃ navamaṃ.