-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.1.8 Paṇḍaranāgarājajātaka
Tiṃsanipāta
Kiṃchandavagga
Paṇḍaranāgarājajātaka
258.
| 3520 “Vikiṇṇavācaṃ aniguyha mantaṃ, |
| Asaññataṃ aparicakkhitāraṃ; |
| Bhayaṃ tamanveti sayaṃ abodhaṃ, |
| Nāgaṃ yathā paṇḍarakaṃ supaṇṇo. |
259.
| 3521 Yo guyhamantaṃ parirakkhaṇeyyaṃ, |
| Mohā naro saṃsati hāsamāno; |
| Taṃ bhinnamantaṃ bhayamanveti khippaṃ, |
| Nāgaṃ yathā paṇḍarakaṃ supaṇṇo. |
260.
| 3522 Nānumitto garuṃ atthaṃ, |
| guyhaṃ veditumarahati; |
| Sumitto ca asambuddhaṃ, |
| sambuddhaṃ vā anatthavā. |
261.
| 3523 Vissāsamāpajjimahaṃ acelaṃ, |
| Samaṇo ayaṃ sammato bhāvitatto; |
| Tassāhamakkhiṃ vivariṃ guyhamatthaṃ, |
| Atītamattho kapaṇaṃ rudāmi. |
262.
| 3524 Tassāhaṃ paramaṃ brahme guyhaṃ, |
| Vācañhi maṃ nāsakkhiṃ saṃyametuṃ; |
| Tappakkhato hi bhayamāgataṃ mamaṃ, |
| Atītamattho kapaṇaṃ rudāmi. |
263.
| 3525 Yo ve naro suhadaṃ maññamāno, |
| Guyhamatthaṃ saṃsati dukkulīne; |
| Dosā bhayā athavā rāgarattā, |
| Pallatthito bālo asaṃsayaṃ so. |
264.
| 3526 Tirokkhavāco asataṃ paviṭṭho, |
| Yo saṅgatīsu mudīreti vākyaṃ; |
| Āsīviso dummukhotyāhu taṃ naraṃ, |
| Ārā ārā saṃyame tādisamhā. |
265.
| 3527 Annaṃ pānaṃ kāsikacandanañca, |
| Manāpitthiyo mālamucchādanañca; |
| Ohāya gacchāmase sabbakāme, |
| Supaṇṇa pāṇūpagatāva tyamhā”. |
266.
| 3528 “Ko nīdha tiṇṇaṃ garahaṃ upeti, |
| Asmiṃdhaloke pāṇabhū nāgarāja; |
| Samaṇo supaṇṇo athavā tvameva, |
| Kiṃ kāraṇā paṇḍarakaggahīto”. |
267.
| 3529 “Samaṇoti me sammatatto ahosi, |
| Piyo ca me manasā bhāvitatto; |
| Tassāhamakkhiṃ vivariṃ guyhamatthaṃ, |
| Atītamattho kapaṇaṃ rudāmi”. |
268.
| 3530 “Na catthi satto amaro pathabyā, |
| Paññāvidhā natthi na ninditabbā; |
| Saccena dhammena dhitiyā damena, |
| Alabbhamabyāharatī naro idha. |
269.
| 3531 Mātāpitā paramā bandhavānaṃ, |
| Nāssa tatiyo anukampakatthi; |
| Tesampi guyhaṃ paramaṃ na saṃse, |
| Mantassa bhedaṃ parisaṅkamāno. |
270.
| 3532 Mātāpitā bhaginī bhātaro ca, |
| Sahāyā vā yassa honti sapakkhā; |
| Tesampi guyhaṃ paramaṃ na saṃse, |
| Mantassa bhedaṃ parisaṅkamāno. |
271.
| 3533 Bhariyā ce purisaṃ vajjā, |
| Komārī piyabhāṇinī; |
| Puttarūpayasūpetā, |
| Ñātisaṅghapurakkhatā; |
| Tassāpi guyhaṃ paramaṃ na saṃse, |
| Mantassa bhedaṃ parisaṅkamāno. |
272.
| 3534 Na guyhamatthaṃ vivareyya, |
| Rakkheyya naṃ yathā nidhiṃ; |
| Na hi pātukato sādhu, |
| Guyho attho pajānatā. |
273.
| 3535 Thiyā guyhaṃ na saṃseyya, |
| amittassa ca paṇḍito; |
| Yo cāmisena saṃhīro, |
| hadayattheno ca yo naro. |
274.
| 3536 Guyhamatthaṃ asambuddhaṃ, |
| sambodhayati yo naro; |
| Mantabhedabhayā tassa, |
| dāsabhūto titikkhati. |
275.
| 3537 Yāvanto purisassatthaṃ, |
| guyhaṃ jānanti mantinaṃ; |
| Tāvanto tassa ubbegā, |
| tasmā guyhaṃ na vissaje. |
276.
| 3538 Vivicca bhāseyya divā rahassaṃ, |
| Rattiṃ giraṃ nātivelaṃ pamuñce; |
| Upassutikā hi suṇanti mantaṃ, |
| Tasmā manto khippamupeti bhedaṃ. |
277.
| 3539 Yathāpi assa nagaraṃ mahantaṃ, |
| Advārakaṃ āyasaṃ bhaddasālaṃ; |
| Samantakhātāparikhāupetaṃ, |
| Evampi me te idha guyhamantā. |
278.
| 3540 Ye guyhamantā avikiṇṇavācā, |
| Daḷhā sadatthesu narā dujivha; |
| Ārā amittā byavajanti tehi, |
| Āsīvisā vā riva sattusaṅghā”. |
279.
| 3541 “Hitvā gharaṃ pabbajito acelo, |
| Naggo muṇḍo carati ghāsahetu; |
| Tamhi nu kho vivariṃ guyhamatthaṃ, |
| Atthā ca dhammā ca apaggatamhā. |
280.
| 3542 Kathaṃkaro hoti supaṇṇarāja, |
| Kiṃsīlo kena vatena vattaṃ; |
| Samaṇo caraṃ hitvā mamāyitāni, |
| Kathaṃkaro saggamupeti ṭhānaṃ”. |
281.
| 3543 “Hiriyā titikkhāya damenupeto, |
| Akkodhano pesuṇiyaṃ pahāya; |
| Samaṇo caraṃ hitvā mamāyitāni, |
| Evaṃkaro saggamupeti ṭhānaṃ”. |
282.
| 3544 “Mātāva puttaṃ taruṇaṃ tanujjaṃ, |
| Samphassatā sabbagattaṃ phareti; |
| Evampi me tvaṃ pāturahu dijinda, |
| Mātāva puttaṃ anukampamāno”. |
283.
| 3545 “Handajja tvaṃ muñca vadhā dujivha, |
| Tayo hi puttā na hi añño atthi; |
| Antevāsī dinnako atrajo ca, |
| Rajjassu puttaññataro me ahosi”. |
284.
| 3546 Icceva vākyaṃ visajjī supaṇṇo, |
| Bhumyaṃ patiṭṭhāya dijo dujivhaṃ; |
| “Muttajja tvaṃ sabbabhayātivatto, |
| Thalūdake hohi mayābhigutto. |
285.
| 3547 Ātaṅkinaṃ yathā kusalo bhisakko, |
| Pipāsitānaṃ rahadova sīto; |
| Vesmaṃ yathā himasītaṭṭitānaṃ, |
| Evampi te saraṇamahaṃ bhavāmi”. |
286.
| 3548 “Sandhiṃ katvā amittena, |
| aṇḍajena jalābuja; |
| Vivariya dāṭhaṃ sesi, |
| kuto taṃ bhayamāgataṃ”. |
287.
| 3549 “Saṅketheva amittasmiṃ, |
| mittasmimpi na vissase; |
| Abhayā bhayamuppannaṃ, |
| api mūlāni kantati. |
288.
| 3550 Kathaṃ nu vissase tyamhi, |
| yenāsi kalaho kato; |
| Niccayattena ṭhātabbaṃ, |
| so disabbhi na rajjati. |
289.
| 3551 Vissāsaye na ca taṃ vissayeyya, |
| Asaṅkito saṅkito ca bhaveyya; |
| Tathā tathā viññū parakkameyya, |
| Yathā yathā bhāvaṃ paro na jaññā”. |
290.
| 3552 Te devavaṇṇā sukhumālarūpā, |
| Ubho samā sujayā puññakhandhā; |
| Upāgamuṃ karampiyaṃ acelaṃ, |
| Missībhūtā assavāhāva nāgā. |
291.
| 3553 Tato have paṇḍarako acelaṃ, |
| Sayamevupāgamma idaṃ avoca; |
| “Muttajjahaṃ sabbabhayātivatto, |
| Na hi nūna tuyhaṃ manaso piyamhā”. |
292.
| 3554 “Piyo hi me āsi supaṇṇarājā, |
| Asaṃsayaṃ paṇḍarakena saccaṃ; |
| So rāgarattova akāsimetaṃ, |
| Pāpakammaṃ sampajāno na mohā”. |
293.
| 3555 “Na me piyaṃ appiyaṃ vāpi hoti, |
| Sampassato lokamimaṃ parañca; |
| Susaññatānañhi viyañjanena, |
| Asaññato lokamimaṃ carāsi. |
294.
| 3556 Ariyāvakāsosi anariyovāsi, |
| Asaññato saññatasannikāso; |
| Kaṇhābhijātikosi anariyarūpo, |
| Pāpaṃ bahuṃ duccaritaṃ acāri. |
295.
| 3557 Aduṭṭhassa tuvaṃ dubbhi, |
| dubbhī ca pisuṇo casi; |
| Etena saccavajjena, |
| muddhā te phalatu sattadhā”. |
296.
| 3558 “Tasmā hi mittānaṃ na dubbhitabbaṃ, |
| Mittadubbhā pāpiyo natthi añño; |
| Āsittasatto nihato pathabyā, |
| Indassa vākyena hi saṃvaro hato”ti. |
3559 Paṇḍaranāgarājajātakaṃ aṭṭhamaṃ.