-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.1.7 Dakarakkhasajātaka
Tiṃsanipāta
Kiṃchandavagga
Dakarakkhasajātaka
224.
| 3485 “Sace vo vuyhamānānaṃ, |
| sattannaṃ udakaṇṇave; |
| Manussabalimesāno, |
| nāvaṃ gaṇheyya rakkhaso; |
| Anupubbaṃ kathaṃ datvā, |
| muñcesi dakarakkhasā”. |
225.
| 3486 “Mātaraṃ paṭhamaṃ dajjaṃ, |
| Bhariyaṃ datvāna bhātaraṃ; |
| Tato sahāyaṃ datvāna, |
| Pañcamaṃ dajjaṃ brāhmaṇaṃ; |
| Chaṭṭhāhaṃ dajjamattānaṃ, |
| Neva dajjaṃ mahosadhaṃ”. |
226.
| 3487 “Posetā te janettī ca, |
| dīgharattānukampikā; |
| Chabbhī tayi padussati, |
| paṇḍitā atthadassinī; |
| Aññaṃ upanisaṃ katvā, |
| vadhā taṃ parimocayi. |
227.
| 3488 Taṃ tādisiṃ pāṇadadiṃ, |
| orasaṃ gabbhadhāriniṃ; |
| Mātaraṃ kena dosena, |
| dajjāsi dakarakkhino”. |
228.
| 3489 “Daharā viyalaṅkāraṃ, |
| dhāreti apiḷandhanaṃ; |
| Dovārike anīkaṭṭhe, |
| ativelaṃ pajagghati. |
229.
| 3490 Athopi paṭirājūnaṃ, |
| sayaṃ dūtāni sāsati; |
| Mātaraṃ tena dosena, |
| dajjāhaṃ dakarakkhino”. |
230.
| 3491 “Itthigumbassa pavarā, |
| accantaṃ piyabhāṇinī; |
| Anuggatā sīlavatī, |
| chāyāva anapāyinī. |
231.
| 3492 Akkodhanā puññavatī, |
| paṇḍitā atthadassinī; |
| Ubbariṃ kena dosena, |
| dajjāsi dakarakkhino”. |
232.
| 3493 “Khiḍḍāratisamāpannaṃ, |
| anatthavasamāgataṃ; |
| Sā maṃ sakāna puttānaṃ, |
| ayācaṃ yācate dhanaṃ. |
233.
| 3494 Sohaṃ dadāmi sāratto, |
| bahuṃ uccāvacaṃ dhanaṃ; |
| Suduccajaṃ cajitvāna, |
| pacchā socāmi dummano; |
| Ubbariṃ tena dosena, |
| dajjāhaṃ dakarakkhino”. |
234.
| 3495 “Yenocitā janapadā, |
| ānītā ca paṭiggahaṃ; |
| Ābhataṃ pararajjebhi, |
| abhiṭṭhāya bahuṃ dhanaṃ. |
235.
| 3496 Dhanuggahānaṃ pavaraṃ, |
| sūraṃ tikhiṇamantinaṃ; |
| Bhātaraṃ kena dosena, |
| dajjāsi dakarakkhino”. |
236.
| 3497 “Yenocitā janapadā, |
| ānītā ca paṭiggahaṃ; |
| Ābhataṃ pararajjebhi, |
| abhiṭṭhāya bahuṃ dhanaṃ. |
237.
| 3498 Dhanuggahānaṃ pavaro, |
| sūro tikhiṇamanti ca; |
| Mayāyaṃ sukhito rājā, |
| atimaññati dārako. |
238.
| 3499 Upaṭṭhānampi me ayye, |
| na so eti yathā pure; |
| Bhātaraṃ tena dosena, |
| dajjāhaṃ dakarakkhino”. |
239.
| 3500 “Ekarattena ubhayo, |
| tvañceva dhanusekha ca; |
| Ubho jātettha pañcālā, |
| sahāyā susamāvayā. |
240.
| 3501 Cariyā taṃ anubandhittho, |
| ekadukkhasukho tava; |
| Ussukko te divārattiṃ, |
| sabbakiccesu byāvaṭo; |
| Sahāyaṃ kena dosena, |
| dajjāsi dakarakkhino”. |
241.
| 3502 “Cariyā maṃ ayaṃ ayye, |
| pajagghittho mayā saha; |
| Ajjāpi tena vaṇṇena, |
| ativelaṃ pajagghati. |
242.
| 3503 Ubbariyāpihaṃ ayye, |
| mantayāmi rahogato; |
| Anāmanto pavisati, |
| pubbe appaṭivedito. |
243.
| 3504 Laddhadvāro katokāso, |
| ahirikaṃ anādaraṃ; |
| Sahāyaṃ tena dosena, |
| dajjāhaṃ dakarakkhino”. |
244.
| 3505 “Kusalo sabbanimittānaṃ, |
| rutaññū āgatāgamo; |
| Uppāte supine yutto, |
| niyyāne ca pavesane. |
245.
| 3506 Paṭṭho bhūmantalikkhasmiṃ, |
| Nakkhattapadakovido; |
| Brāhmaṇaṃ kena dosena, |
| Dajjāsi dakarakkhino”. |
246.
| 3507 “Parisāyampi me ayye, |
| ummīlitvā udikkhati; |
| Tasmā accabhamuṃ luddaṃ, |
| dajjāhaṃ dakarakkhino”. |
247.
| 3508 “Sasamuddapariyāyaṃ, |
| mahiṃ sāgarakuṇḍalaṃ; |
| Vasundharaṃ āvasasi, |
| amaccaparivārito. |
248.
| 3509 Cāturanto mahāraṭṭho, |
| vijitāvī mahabbalo; |
| Pathabyā ekarājāsi, |
| yaso te vipulaṃ gato. |
249.
| 3510 Soḷasitthisahassāni, |
| āmuttamaṇikuṇḍalā; |
| Nānājanapadā nārī, |
| devakaññūpamā subhā. |
250.
| 3511 Evaṃ sabbaṅgasampannaṃ, |
| sabbakāmasamiddhinaṃ; |
| Sukhitānaṃ piyaṃ dīghaṃ, |
| jīvitaṃ āhu khattiya. |
251.
| 3512 Atha tvaṃ kena vaṇṇena, |
| kena vā pana hetunā; |
| Paṇḍitaṃ anurakkhanto, |
| pāṇaṃ cajasi duccajaṃ”. |
252.
| 3513 “Yatopi āgato ayye, |
| mama hatthaṃ mahosadho; |
| Nābhijānāmi dhīrassa, |
| anumattampi dukkaṭaṃ. |
253.
| 3514 Sace ca kismici kāle, |
| maraṇaṃ me pure siyā; |
| So me putte paputte ca, |
| sukhāpeyya mahosadho. |
254.
| 3515 Anāgataṃ paccuppannaṃ, |
| sabbamatthampi passati; |
| Anāparādhakammantaṃ, |
| na dajjaṃ dakarakkhino”. |
255.
| 3516 “Idaṃ suṇātha pañcālā, |
| cūḷaneyyassa bhāsitaṃ; |
| Paṇḍitaṃ anurakkhanto, |
| pāṇaṃ cajati duccajaṃ. |
256.
| 3517 Mātu bhariyāya bhātucca, |
| sakhino brāhmaṇassa ca; |
| Attano cāpi pañcālo, |
| channaṃ cajati jīvitaṃ. |
257.
| 3518 Evaṃ mahatthikā paññā, |
| nipuṇā sādhucintinī; |
| Diṭṭhadhammahitatthāya, |
| samparāyasukhāya cā”ti. |
3519 Dakarakkhasajātakaṃ sattamaṃ.