-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.1.6 Mahākapijātaka
Tiṃsanipāta
Kiṃchandavagga
Mahākapijātaka
178.
| 3438 Bārāṇasyaṃ ahū rājā, |
| kāsīnaṃ raṭṭhavaḍḍhano; |
| Mittāmaccaparibyūḷho, |
| agamāsi migājinaṃ. |
179.
| 3439 Tattha brāhmaṇamaddakkhi, |
| setaṃ citraṃ kilāsinaṃ; |
| Viddhastaṃ koviḷāraṃva, |
| kisaṃ dhamanisanthataṃ. |
180.
| 3440 Paramakāruññataṃ pattaṃ, |
| disvā kicchagataṃ naraṃ; |
| Avaca byamhito rājā, |
| “yakkhānaṃ katamo nusi. |
181.
| 3441 Hatthapādā ca te setā, |
| tato setataraṃ siro; |
| Gattaṃ kammāsavaṇṇaṃ te, |
| kilāsabahulo casi. |
182.
| 3442 Vaṭṭanāvaḷi saṅkāsā, |
| piṭṭhi te ninnatunnatā; |
| Kāḷapabbāva te aṅgā, |
| nāññaṃ passāmi edisaṃ. |
183.
| 3443 Ugghaṭṭapādo tasito, |
| kiso dhamanisanthato; |
| Chāto ātattarūposi, |
| kutosi kattha gacchasi. |
184.
| 3444 Duddasī appakārosi, |
| dubbaṇṇo bhīmadassano; |
| Janetti yāpi te mātā, |
| na taṃ iccheyya passituṃ. |
185.
| 3445 Kiṃ kammamakaraṃ pubbe, |
| Kaṃ avajjhaṃ aghātayi; |
| Kibbisaṃ yaṃ karitvāna, |
| Idaṃ dukkhaṃ upāgami”. |
186.
| 3446 “Taggha te ahamakkhissaṃ, |
| yathāpi kusalo tathā; |
| Saccavādiñhi lokasmiṃ, |
| pasaṃsantīdha paṇḍitā. |
187.
| 3447 Eko caraṃ gogaveso, |
| mūḷho accasariṃ vane; |
| Araññe irīṇe vivane, |
| nānākuñjarasevite. |
188.
| 3448 Vāḷamigānucarite, |
| vippanaṭṭhosmi kānane; |
| Acariṃ tattha sattāhaṃ, |
| khuppipāsasamappito. |
189.
| 3449 Tattha tindukamaddakkhiṃ, |
| visamaṭṭhaṃ bubhukkhito; |
| Papātamabhilambantaṃ, |
| sampannaphaladhārinaṃ. |
190.
| 3450 Vātassitāni bhakkhesiṃ, |
| tāni rucciṃsu me bhusaṃ; |
| Atitto rukkhamārūhiṃ, |
| tattha hessāmi āsito. |
191.
| 3451 Ekaṃ me bhakkhitaṃ āsi, |
| dutiyaṃ abhipatthitaṃ; |
| Tato sā bhañjatha sākhā, |
| chinnā pharasunā viya. |
192.
| 3452 Sohaṃ sahāva sākhāhi, |
| uddhampādo avaṃsiro; |
| Appatiṭṭhe anālambe, |
| giriduggasmi pāpataṃ. |
193.
| 3453 Yasmā ca vāri gambhīraṃ, |
| tasmā na samapajjisaṃ; |
| Tattha sesiṃ nirānando, |
| anūnā dasa rattiyo. |
194.
| 3454 Athettha kapi māgañchi, |
| gonaṅgulo darīcaro; |
| Sākhāhi sākhaṃ vicaranto, |
| khādamāno dumapphalaṃ. |
195.
| 3455 So maṃ disvā kisaṃ paṇḍuṃ, |
| kāruññamakaraṃ mayi; |
| Ambho ko nāma so ettha, |
| evaṃ dukkhena aṭṭito. |
196.
| 3456 Manusso amanusso vā, |
| attānaṃ me pavedaya; |
| Tassañjaliṃ paṇāmetvā, |
| idaṃ vacanamabraviṃ. |
197.
| 3457 Manussohaṃ byasampatto, |
| sā me natthi ito gati; |
| Taṃ vo vadāmi bhaddaṃ vo, |
| tvañca me saraṇaṃ bhava. |
198.
| 3458 Garuṃ silaṃ gahetvāna, |
| vicarī pabbate kapi; |
| Silāya yoggaṃ katvāna, |
| nisabho etadabravi. |
199.
| 3459 Ehi me piṭṭhimāruyha, |
| gīvaṃ gaṇhāhi bāhubhi; |
| Ahaṃ taṃ uddharissāmi, |
| giriduggata vegasā. |
200.
| 3460 Tassa taṃ vacanaṃ sutvā, |
| vānarindassa sirīmato; |
| Piṭṭhimāruyha dhīrassa, |
| gīvaṃ bāhāhi aggahiṃ. |
201.
| 3461 So maṃ tato samuṭṭhāsi, |
| tejassī balavā kapi; |
| Vihaññamāno kicchena, |
| giriduggata vegasā. |
202.
| 3462 Uddharitvāna maṃ santo, |
| nisabho etadabravi; |
| Iṅgha maṃ samma rakkhassu, |
| pasupissaṃ muhuttakaṃ. |
203.
| 3463 Sīhā byagghā ca dīpī ca, |
| acchakokataracchayo; |
| Te maṃ pamattaṃ hiṃseyyuṃ, |
| te tvaṃ disvā nivāraya. |
204.
| 3464 Evaṃ me parittātūna, |
| pasupī so muhuttakaṃ; |
| Tadāhaṃ pāpikaṃ diṭṭhiṃ, |
| paṭilacchiṃ ayoniso. |
205.
| 3465 Bhakkho ayaṃ manussānaṃ, |
| yathā caññe vane migā; |
| Yaṃ nūnimaṃ vadhitvāna, |
| chāto khādeyya vānaraṃ. |
206.
| 3466 Asito ca gamissāmi, |
| maṃsamādāya sambalaṃ; |
| Kantāraṃ nittharissāmi, |
| pātheyyaṃ me bhavissati. |
207.
| 3467 Tato silaṃ gahetvāna, |
| matthakaṃ sannitāḷayiṃ; |
| Mama gattakilantassa, |
| pahāro dubbalo ahu. |
208.
| 3468 So ca vegenudappatto, |
| kapi ruhira makkhito; |
| Assupuṇṇehi nettehi, |
| rodanto maṃ udikkhati. |
209.
| 3469 ‘Māyyomaṃ kari bhaddante, |
| tvañca nāmedisaṃ kari; |
| Tvañca kho nāma dīghāvu, |
| aññe vāretumarahasi. |
210.
| 3470 Aho vata re purisa, |
| tāvadukkarakāraka; |
| Edisā visamā duggā, |
| papātā uddhato mayā. |
211.
| 3471 Ānīto paralokāva, |
| dubbheyyaṃ maṃ amaññatha; |
| Taṃ tena pāpadhammena, |
| pāpaṃ pāpena cintitaṃ. |
212.
| 3472 Mā heva tvaṃ adhammaṭṭha, |
| vedanaṃ kaṭukaṃ phusi; |
| Mā heva pāpakammaṃ taṃ, |
| phalaṃ veḷuṃva taṃ vadhi. |
213.
| 3473 Tayime natthi vissāso, |
| pāpadhamma asaññata; |
| Ehi me piṭṭhito gaccha, |
| dissamānova santike. |
214.
| 3474 Muttosi hatthā vāḷānaṃ, |
| pattosi mānusiṃ padaṃ; |
| Esa maggo adhammaṭṭha, |
| tena gaccha yathāsukhaṃ’. |
215.
| 3475 Idaṃ vatvā giricaro, |
| rahade pakkhalya matthakaṃ; |
| Assūni sampamajjitvā, |
| tato pabbatamāruhi. |
216.
| 3476 Sohaṃ tenābhisattosmi, |
| pariḷāhena aṭṭito; |
| Ḍayhamānena gattena, |
| vāriṃ pātuṃ upāgamiṃ. |
217.
| 3477 Agginā viya santatto, |
| rahado ruhiramakkhito; |
| Pubbalohitasaṅkāso, |
| sabbo me samapajjatha. |
218.
| 3478 Yāvanto udabindūni, |
| kāyasmiṃ nipatiṃsu me; |
| Tāvanto gaṇḍa jāyetha, |
| addhabeluvasādisā. |
219.
| 3479 Pabhinnā pagghariṃsu me, |
| kuṇapā pubbalohitā; |
| Yena yeneva gacchāmi, |
| gāmesu nigamesu ca. |
220.
| 3480 Daṇḍahatthā nivārenti, |
| itthiyo purisā ca maṃ; |
| Okkitā pūtigandhena, |
| māssu orena āgamā. |
221.
| 3481 Etādisaṃ idaṃ dukkhaṃ, |
| satta vassāni dāni me; |
| Anubhomi sakaṃ kammaṃ, |
| pubbe dukkaṭamattano. |
222.
| 3482 Taṃ vo vadāmi bhaddante, |
| yāvantettha samāgatā; |
| Māssu mittāna dubbhittho, |
| mittadubbho hi pāpako. |
223.
| 3483 Kuṭṭhī kilāsī bhavati, |
| yo mittānidha dubbhati; |
| Kāyassa bhedā mittaddu, |
| nirayaṃ sopapajjatī”ti. |
3484 Mahākapijātakaṃ chaṭṭhaṃ.