-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.1.5 Sambhavajātaka
Tiṃsanipāta
Kiṃchandavagga
Sambhavajātaka
138.
| 3397 “Rajjañca paṭipannāsma, |
| ādhipaccaṃ sucīrata; |
| Mahattaṃ pattumicchāmi, |
| vijetuṃ pathaviṃ imaṃ. |
139.
| 3398 Dhammena no adhammena, |
| adhammo me na ruccati; |
| Kiccova dhammo carito, |
| rañño hoti sucīrata. |
140.
| 3399 Idha cevāninditā yena, |
| pecca yena aninditā; |
| Yasaṃ devamanussesu, |
| yena pappomu brāhmaṇa. |
141.
| 3400 Yohaṃ atthañca dhammañca, |
| kattumicchāmi brāhmaṇa; |
| Taṃ tvaṃ atthañca dhammañca, |
| brāhmaṇakkhāhi pucchito”. |
142.
| 3401 “Nāññatra vidhurā rāja, |
| etadakkhātumarahati; |
| Yaṃ tvaṃ atthañca dhammañca, |
| kattumicchasi khattiya”. |
143.
| 3402 “Ehi kho pahito gaccha, |
| vidhurassa upantikaṃ; |
| Nikkhañcimaṃ suvaṇṇassa, |
| haraṃ gaccha sucīrata; |
| Abhihāraṃ imaṃ dajjā, |
| atthadhammānusiṭṭhiyā”. |
144.
| 3403 Svādhippāgā bhāradvājo, |
| vidhurassa upantikaṃ; |
| Tamaddasa mahābrahmā, |
| asamānaṃ sake ghare. |
145.
| 3404 “Raññohaṃ pahito dūto, |
| korabyassa yasassino; |
| ‘Atthaṃ dhammañca pucchesi’, |
| iccabravi yudhiṭṭhilo; |
| Taṃ tvaṃ atthañca dhammañca, |
| vidhurakkhāhi pucchito”. |
146.
| 3405 “Gaṅgaṃ me pidahissanti, |
| na taṃ sakkomi brāhmaṇa; |
| Apidhetuṃ mahāsindhuṃ, |
| taṃ kathaṃ so bhavissati; |
| Na te sakkomi akkhātuṃ, |
| atthaṃ dhammañca pucchito. |
147.
| 3406 Bhadrakāro ca me putto, |
| oraso mama atrajo; |
| Taṃ tvaṃ atthañca dhammañca, |
| gantvā pucchassu brāhmaṇa”. |
148.
| 3407 Svādhippāgā bhāradvājo, |
| bhadrakārassupantikaṃ; |
| Tamaddasa mahābrahmā, |
| nisinnaṃ samhi vesmani. |
149.
| 3408 “Raññohaṃ pahito dūto, |
| korabyassa yasassino; |
| ‘Atthaṃ dhammañca pucchesi’, |
| iccabravi yudhiṭṭhilo; |
| Taṃ tvaṃ atthañca dhammañca, |
| bhadrakāra pabrūhi me”. |
150.
| 3409 “Maṃsakājaṃ avahāya, |
| godhaṃ anupatāmahaṃ; |
| Na te sakkomi akkhātuṃ, |
| atthaṃ dhammañca pucchito. |
151.
| 3410 Sañcayo nāma me bhātā, |
| kaniṭṭho me sucīrata; |
| Taṃ tvaṃ atthañca dhammañca, |
| gantvā pucchassu brāhmaṇa”. |
152.
| 3411 Svādhippāgā bhāradvājo, |
| sañcayassa upantikaṃ; |
| Tamaddasa mahābrahmā, |
| nisinnaṃ samhi vesmani. |
153.
| 3412 “Raññohaṃ pahito dūto, |
| korabyassa yasassino; |
| ‘Atthaṃ dhammañca pucchesi’, |
| iccabravi yudhiṭṭhilo; |
| Taṃ tvaṃ atthañca dhammañca, |
| sañcayakkhāhi pucchito”. |
154.
| 3413 “Sadā maṃ gilate maccu, |
| sāyaṃ pāto sucīrata; |
| Na te sakkomi akkhātuṃ, |
| atthaṃ dhammañca pucchito. |
155.
| 3414 Sambhavo nāma me bhātā, |
| kaniṭṭho me sucīrata; |
| Taṃ tvaṃ atthañca dhammañca, |
| gantvā pucchassu brāhmaṇa”. |
156.
| 3415 “Abbhuto vata bho dhammo, |
| nāyaṃ asmāka ruccati; |
| Tayo janā pitāputtā, |
| te su paññāya no vidū. |
157.
| 3416 Na taṃ sakkotha akkhātuṃ, |
| atthaṃ dhammañca pucchitā; |
| Kathaṃ nu daharo jaññā, |
| atthaṃ dhammañca pucchito”. |
158.
| 3417 “Mā naṃ daharoti uññāsi, |
| apucchitvāna sambhavaṃ; |
| Pucchitvā sambhavaṃ jaññā, |
| atthaṃ dhammañca brāhmaṇa. |
159.
| 3418 Yathāpi cando vimalo, |
| gacchaṃ ākāsadhātuyā; |
| Sabbe tārāgaṇe loke, |
| ābhāya atirocati. |
160.
| 3419 Evampi daharūpeto, |
| paññāyogena sambhavo; |
| Mā naṃ daharoti uññāsi, |
| apucchitvāna sambhavaṃ; |
| Pucchitvā sambhavaṃ jaññā, |
| atthaṃ dhammañca brāhmaṇa. |
161.
| 3420 Yathāpi rammako māso, |
| gimhānaṃ hoti brāhmaṇa; |
| Atevaññehi māsehi, |
| dumapupphehi sobhati. |
162.
| 3421 Evampi daharūpeto, |
| paññāyogena sambhavo; |
| Mā naṃ daharoti uññāsi, |
| apucchitvāna sambhavaṃ; |
| Pucchitvā sambhavaṃ jaññā, |
| atthaṃ dhammañca brāhmaṇa. |
163.
| 3422 Yathāpi himavā brahme, |
| pabbato gandhamādano; |
| Nānārukkhehi sañchanno, |
| mahābhūtagaṇālayo; |
| Osadhehi ca dibbehi, |
| disā bhāti pavāti ca. |
164.
| 3423 Evampi daharūpeto, |
| paññāyogena sambhavo; |
| Mā naṃ daharoti uññāsi, |
| apucchitvāna sambhavaṃ; |
| Pucchitvā sambhavaṃ jaññā, |
| atthaṃ dhammañca brāhmaṇa. |
165.
| 3424 Yathāpi pāvako brahme, |
| accimālī yasassimā; |
| Jalamāno vane gacche, |
| analo kaṇhavattanī. |
166.
| 3425 Ghatāsano dhūmaketu, |
| uttamāhevanandaho; |
| Nisīthe pabbataggasmiṃ, |
| pahūtedho virocati. |
167.
| 3426 Evampi daharūpeto, |
| paññāyogena sambhavo; |
| Mā naṃ daharoti uññāsi, |
| apucchitvāna sambhavaṃ; |
| Pucchitvā sambhavaṃ jaññā, |
| atthaṃ dhammañca brāhmaṇa. |
168.
| 3427 Javena bhadraṃ jānanti, |
| balībaddañca vāhiye; |
| Dohena dhenuṃ jānanti, |
| bhāsamānañca paṇḍitaṃ. |
169.
| 3428 Evampi daharūpeto, |
| paññāyogena sambhavo; |
| Mā naṃ daharoti uññāsi, |
| apucchitvāna sambhavaṃ; |
| Pucchitvā sambhavaṃ jaññā, |
| atthaṃ dhammañca brāhmaṇa”. |
170.
| 3429 Svādhippāgā bhāradvājo, |
| sambhavassa upantikaṃ; |
| Tamaddasa mahābrahmā, |
| kīḷamānaṃ bahīpure. |
171.
| 3430 “Raññohaṃ pahito dūto, |
| korabyassa yasassino; |
| ‘Atthaṃ dhammañca pucchesi’, |
| iccabravi yudhiṭṭhilo; |
| Taṃ tvaṃ atthañca dhammañca, |
| sambhavakkhāhi pucchito”. |
172.
| 3431 “Taggha te ahamakkhissaṃ, |
| yathāpi kusalo tathā; |
| Rājā ca kho taṃ jānāti, |
| yadi kāhati vā na vā. |
173.
| 3432 ‘Ajja suve’ti saṃseyya, |
| raññā puṭṭho sucīrata; |
| Mā katvā avasī rājā, |
| atthe jāte yudhiṭṭhilo. |
174.
| 3433 Ajjhattaññeva saṃseyya, |
| raññā puṭṭho sucīrata; |
| Kummaggaṃ na niveseyya, |
| yathā mūḷho acetaso. |
175.
| 3434 Attānaṃ nātivatteyya, |
| adhammaṃ na samācare; |
| Atitthe nappatāreyya, |
| anatthe na yuto siyā. |
176.
| 3435 Yo ca etāni ṭhānāni, |
| kattuṃ jānāti khattiyo; |
| Sadā so vaḍḍhate rājā, |
| sukkapakkheva candimā. |
177.
| 3436 Ñātīnañca piyo hoti, |
| mittesu ca virocati; |
| Kāyassa bhedā sappañño, |
| saggaṃ so upapajjatī”ti. |
3437 Sambhavajātakaṃ pañcamaṃ.