-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.1.4 Chaddantajātaka
Tiṃsanipāta
Kiṃchandavagga
Chaddantajātaka
97.
| 3355 “Kiṃ nu socasinuccaṅgi, |
| paṇḍūsi varavaṇṇini; |
| Milāyasi visālakkhi, |
| mālāva parimadditā”. |
98.
| 3356 “Dohaḷo me mahārāja, |
| supinantenupajjhagā; |
| Na so sulabharūpova, |
| yādiso mama dohaḷo”. |
99.
| 3357 “Ye keci mānusā kāmā, |
| idha lokasmi nandane; |
| Sabbe te pacurā mayhaṃ, |
| ahaṃ te dammi dohaḷaṃ”. |
100.
| 3358 “Luddā deva samāyantu, |
| ye keci vijite tava; |
| Etesaṃ ahamakkhissaṃ, |
| yādiso mama dohaḷo”. |
101.
| 3359 “Ime te luddakā devi, |
| katahatthā visāradā; |
| Vanaññū ca migaññū ca, |
| mamatthe cattajīvitā”. |
102.
| 3360 “Luddaputtā nisāmetha, |
| yāvantettha samāgatā; |
| Chabbisāṇaṃ gajaṃ setaṃ, |
| addasaṃ supine ahaṃ; |
| Tassa dantehi me attho, |
| alābhe natthi jīvitaṃ”. |
103.
| 3361 “Na no pitūnaṃ na pitāmahānaṃ, |
| Diṭṭho suto kuñjaro chabbisāṇo; |
| Yamaddasā supine rājaputtī, |
| Akkhāhi no yādiso hatthināgo”. |
104.
| 3362 “Disā catasso vidisā catasso, |
| Uddhaṃ adho dasa disā imāyo; |
| Katamaṃ disaṃ tiṭṭhati nāgarājā, |
| Yamaddasā supine chabbisāṇaṃ”. |
105.
| 3363 “Ito ujuṃ uttariyaṃ disāyaṃ, |
| Atikkamma so sattagirī brahante; |
| Suvaṇṇapasso nāma girī uḷāro, |
| Supupphito kimpurisānuciṇṇo. |
106.
| 3364 Āruyha selaṃ bhavanaṃ kinnarānaṃ, |
| Olokaya pabbatapādamūlaṃ; |
| Atha dakkhasī meghasamānavaṇṇaṃ, |
| Nigrodharājaṃ aṭṭhasahassapādaṃ. |
107.
| 3365 Tatthacchatī kuñjaro chabbisāṇo, |
| Sabbaseto duppasaho parebhi; |
| Rakkhanti naṃ aṭṭhasahassanāgā, |
| Īsādantā vātajavappahārino. |
108.
| 3366 Tiṭṭhanti te tumūlaṃ passasantā, |
| Kuppanti vātassapi eritassa; |
| Manussabhūtaṃ pana tattha disvā, |
| Bhasmaṃ kareyyuṃ nāssa rajopi tassa”. |
109.
| 3367 “Bahū hime rājakulamhi santi, |
| Piḷandhanā jātarūpassa devī; |
| Muttā maṇī veḷuriyāmayā ca, |
| Kiṃ kāhasi dantapiḷandhanena; |
| Māretukāmā kuñjaraṃ chabbisāṇaṃ, |
| Udāhu ghātessasi luddaputte”. |
110.
| 3368 “Sā issitā dukkhitā casmi ludda, |
| Uddhañca sussāmi anussarantī; |
| Karohi me luddaka etamatthaṃ, |
| Dassāmi te gāmavarāni pañca”. |
111.
| 3369 “Katthacchatī kattha mupeti ṭhānaṃ, |
| Vīthissa kā nhāna gatassa hoti; |
| Kathañhi so nhāyati nāgarājā, |
| Kathaṃ vijānemu gatiṃ gajassa”. |
112.
| 3370 “Tattheva sā pokkharaṇī adūre, |
| Rammā sutitthā ca mahodikā ca; |
| Sampupphitā bhamaragaṇānuciṇṇā, |
| Ettha hi so nhāyati nāgarājā. |
113.
| 3371 Sīsaṃ nahātuppalamālabhārī, |
| Sabbaseto puṇḍarīkattacaṅgī; |
| Āmodamāno gacchati sanniketaṃ, |
| Purakkhatvā mahesiṃ sabbabhaddaṃ”. |
114.
| 3372 Tattheva so uggahetvāna vākyaṃ, |
| Ādāya tūṇiñca dhanuñca luddo; |
| Vituriyati sattagirī brahante, |
| Suvaṇṇapassaṃ nāma giriṃ uḷāraṃ. |
115.
| 3373 Āruyha selaṃ bhavanaṃ kinnarānaṃ, |
| Olokayī pabbatapādamūlaṃ; |
| Tatthaddasā meghasamānavaṇṇaṃ, |
| Nigrodharājaṃ aṭṭhasahassapādaṃ. |
116.
| 3374 Tatthaddasā kuñjaraṃ chabbisāṇaṃ, |
| Sabbasetaṃ duppasahaṃ parebhi; |
| Rakkhanti naṃ aṭṭhasahassanāgā, |
| Īsādantā vātajavappahārino. |
117.
| 3375 Tatthaddasā pokkharaṇiṃ adūre, |
| Rammaṃ sutitthañca mahodikañca; |
| Sampupphitaṃ bhamaragaṇānuciṇṇaṃ, |
| Yattha hi so nhāyati nāgarājā. |
118.
| 3376 Disvāna nāgassa gatiṃ ṭhitiñca, |
| Vīthissa yā nhānagatassa hoti; |
| Opātamāgacchi anariyarūpo, |
| Payojito cittavasānugāya. |
119.
| 3377 Khaṇitvāna kāsuṃ phalakehi chādayi, |
| Attānamodhāya dhanuñca luddo; |
| Passāgataṃ puthusallena nāgaṃ, |
| Samappayī dukkaṭakammakārī. |
120.
| 3378 Viddho ca nāgo koñcamanādi ghoraṃ, |
| Sabbe ca nāgā ninnaduṃ ghorarūpaṃ; |
| Tiṇañca kaṭṭhañca raṇaṃ karontā, |
| Dhāviṃsu te aṭṭha disā samantato. |
121.
| 3379 Vadhissametanti parāmasanto, |
| Kāsāvamaddakkhi dhajaṃ isīnaṃ; |
| Dukkhena phuṭṭhassudapādi saññā, |
| Arahaddhajo sabbhi avajjharūpo. |
122.
| 3380 “Anikkasāvo kāsāvaṃ, |
| yo vatthaṃ paridahissati; |
| Apeto damasaccena, |
| na so kāsāvamarahati. |
123.
| 3381 Yo ca vantakasāvassa, |
| sīlesu susamāhito; |
| Upeto damasaccena, |
| sa ve kāsāvamarahati”. |
124.
| 3382 Samappito puthusallena nāgo, |
| Aduṭṭhacitto luddakamajjhabhāsi; |
| “Kimatthayaṃ kissa vā samma hetu, |
| Mamaṃ vadhī kassa vāyaṃ payogo”. |
125.
| 3383 “Kāsissa rañño mahesī bhadante, |
| Sā pūjitā rājakule subhaddā; |
| Taṃ addasā sā ca mamaṃ asaṃsi, |
| Dantehi atthoti ca maṃ avoca”. |
126.
| 3384 “Bahū hi me dantayugā uḷārā, |
| Ye me pitūnañca pitāmahānaṃ; |
| Jānāti sā kodhanā rājaputtī, |
| Vadhatthikā veramakāsi bālā. |
127.
| 3385 Uṭṭhehi tvaṃ ludda kharaṃ gahetvā, |
| Dante ime chinda purā marāmi; |
| Vajjāsi taṃ kodhanaṃ rājaputtiṃ, |
| ‘Nāgo hato handa imassa dantā’”. |
128.
| 3386 Uṭṭhāya so luddo kharaṃ gahetvā, |
| Chetvāna dantāni gajuttamassa; |
| Vaggū subhe appaṭime pathabyā, |
| Ādāya pakkāmi tato hi khippaṃ. |
129.
| 3387 Bhayaṭṭitā nāgavadhena aṭṭā, |
| Ye te nāgā aṭṭha disā vidhāvuṃ; |
| Adisvāna posaṃ gajapaccamittaṃ, |
| Paccāgamuṃ yena so nāgarājā. |
130.
| 3388 Te tattha kanditvā roditvāna nāgā, |
| Sīse sake paṃsukaṃ okiritvā; |
| Agamaṃsu te sabbe sakaṃ niketaṃ, |
| Purakkhatvā mahesiṃ sabbabhaddaṃ. |
131.
| 3389 Ādāya dantāni gajuttamassa, |
| Vaggū subhe appaṭime pathabyā; |
| Suvaṇṇarājīhi samantamodare, |
| So luddako kāsipuraṃ upāgami; |
| Upanesi so rājakaññāya dante, |
| Nāgo hato handa imassa dantā. |
132.
| 3390 Disvāna dantāni gajuttamassa, |
| Bhattuppiyassa purimāya jātiyā; |
| Tattheva tassā hadayaṃ aphāli, |
| Teneva sā kālamakāsi bālā. |
133.
| 3391 Sambodhipatto sa mahānubhāvo, |
| Sitaṃ akāsi parisāya majjhe; |
| Pucchiṃsu bhikkhū suvimuttacittā, |
| “Nākāraṇe pātukaronti buddhā. |
134.
| 3392 Yamaddasātha dahariṃ kumāriṃ, |
| Kāsāyavatthaṃ anagāriyaṃ carantiṃ; |
| Sā kho tadā rājakaññā ahosi, |
| Ahaṃ tadā nāgarājā ahosiṃ. |
135.
| 3393 Ādāya dantāni gajuttamassa, |
| Vaggū subhe appaṭime pathabyā; |
| Yo luddako kāsipuraṃ upāgami, |
| So kho tadā devadatto ahosi”. |
136.
| 3394 Anāvasūraṃ cirarattasaṃsitaṃ, |
| Uccāvacaṃ caritamidaṃ purāṇaṃ; |
| Vītaddaro vītasoko visallo, |
| Sayaṃ abhiññāya abhāsi buddho. |
137.
| 3395 “Ahaṃ vo tena kālena, |
| ahosiṃ tattha bhikkhavo; |
| Nāgarājā tadā homi, |
| evaṃ dhāretha jātakan”ti. |
3396 Chaddantajātakaṃ catutthaṃ.