-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.1.3 Jayaddisajātaka
Tiṃsanipāta
Kiṃchandavagga
Jayaddisajātaka
64.
| 3321 “Cirassaṃ vata me udapādi ajja, |
| Bhakkho mahā sattamibhattakāle; |
| Kutosi ko vāsi tadiṅgha brūhi, |
| Ācikkha jātiṃ vidito yathāsi”. |
65.
| 3322 “Pañcālarājā migavaṃ paviṭṭho, |
| Jayaddiso nāma yadissuto te; |
| Carāmi kacchāni vanāni cāhaṃ, |
| Pasadaṃ imaṃ khāda mamajja muñca”. |
66.
| 3323 “Seneva tvaṃ paṇasi sassamāno, |
| Mamesa bhakkho pasado yaṃ vadesi; |
| Taṃ khādiyāna pasadaṃ jighaññaṃ, |
| Khādissaṃ pacchā na vilāpakālo”. |
67.
| 3324 “Na catthi mokkho mama nikkayena, |
| Gantvāna paccāgamanāya paṇhe; |
| Taṃ saṅgaraṃ brāhmaṇassappadāya, |
| Saccānurakkhī punarāvajissaṃ”. |
68.
| 3325 “Kiṃ kammajātaṃ anutappate tvaṃ, |
| Pattaṃ samīpaṃ maraṇassa rāja; |
| Ācikkha me taṃ api sakkuṇemu, |
| Anujānituṃ āgamanāya paṇhe”. |
69.
| 3326 “Katā mayā brāhmaṇassa dhanāsā, |
| Taṃ saṅgaraṃ paṭimukkaṃ na muttaṃ; |
| Taṃ saṅgaraṃ brāhmaṇassappadāya, |
| Saccānurakkhī punarāvajissaṃ”. |
70.
| 3327 “Yā te katā brāhmaṇassa dhanāsā, |
| Taṃ saṅgaraṃ paṭimukkaṃ na muttaṃ; |
| Taṃ saṅgaraṃ brāhmaṇassappadāya, |
| Saccānurakkhī punarāvajassu”. |
71.
| 3328 Mutto ca so porisādassa hatthā, |
| Gantvā sakaṃ mandiraṃ kāmakāmī; |
| Taṃ saṅgaraṃ brāhmaṇassappadāya, |
| Āmantayī puttamalīnasattaṃ. |
72.
| 3329 “Ajjeva rajjaṃ abhisiñcayassu, |
| Dhammaṃ cara sesu paresu cāpi; |
| Adhammakāro ca te māhu raṭṭhe, |
| Gacchāmahaṃ porisādassa ñatte”. |
73.
| 3330 “Kiṃ kamma kubbaṃ tava deva pāva, |
| Nārādhayī taṃ tadicchāmi sotuṃ; |
| Yamajja rajjamhi udassaye tuvaṃ, |
| Rajjampi niccheyyaṃ tayā vināhaṃ”. |
74.
| 3331 “Na kammunā vā vacasā va tāta, |
| Aparādhitohaṃ tuviyaṃ sarāmi; |
| Sandhiñca katvā purisādakena, |
| Saccānurakkhī punāhaṃ gamissaṃ”. |
75.
| 3332 “Ahaṃ gamissāmi idheva hohi, |
| Natthi tato jīvato vippamokkho; |
| Sace tuvaṃ gacchasiyeva rāja, |
| Ahampi gacchāmi ubho na homa”. |
76.
| 3333 “Addhā hi tāta satānesa dhammo, |
| Maraṇā ca me dukkhataraṃ tadassa; |
| Kammāsapādo taṃ yadā pacitvā, |
| Pasayha khāde bhidā rukkhasūle”. |
77.
| 3334 “Pāṇena te pāṇamahaṃ nimissaṃ, |
| Mā tvaṃ agā porisādassa ñatte; |
| Etañca te pāṇamahaṃ nimissaṃ, |
| Tasmā mataṃ jīvitassa vaṇṇemi”. |
78.
| 3335 Tato have dhitimā rājaputto, |
| Vanditvā mātu ca pitu ca pāde; |
| Dukhinissa mātā nipatā pathabyā, |
| Pitāssa paggayha bhujāni kandati. |
79.
| 3336 Taṃ gacchantaṃ tāva pitā viditvā, |
| Parammukho vandati pañjalīko; |
| “Somo ca rājā varuṇo ca rājā, |
| Pajāpatī candimā sūriyo ca; |
| Etehi gutto purisādakamhā, |
| Anuññāto sotthi paccehi tāta”. |
80.
| 3337 “Yaṃ daṇḍakirañño gatassa mātā, |
| Rāmassakāsi sotthānaṃ suguttā; |
| Taṃ te ahaṃ sotthānaṃ karomi, |
| Etena saccena sarantu devā; |
| Anuññāto sotthi paccehi putta”. |
81.
| 3338 “Āvī raho vāpi manopadosaṃ, |
| Nāhaṃ sare jātu malīnasatte; |
| Etena saccena sarantu devā, |
| Anuññāto sotthi paccehi bhātika”. |
82.
| 3339 “Yasmā ca me anadhimanosi sāmi, |
| Na cāpi me manasā appiyosi; |
| Etena saccena sarantu devā, |
| Anuññāto sotthi paccehi sāmi”. |
83.
| 3340 “Brahā ujū cārumukho kutosi, |
| Na maṃ pajānāsi vane vasantaṃ; |
| Luddaṃ maṃ ñatvā ‘purisādako’ti, |
| Ko sotthimājānamidhāvajeyya”. |
84.
| 3341 “Jānāmi ludda purisādako tvaṃ, |
| Na taṃ na jānāmi vane vasantaṃ; |
| Ahañca puttosmi jayaddisassa, |
| Mamajja khāda pituno pamokkhā”. |
85.
| 3342 “Jānāmi puttoti jayaddisassa, |
| Tathā hi vo mukhavaṇṇo ubhinnaṃ; |
| Sudukkaraññeva kataṃ tavedaṃ, |
| Yo mattumicche pituno pamokkhā”. |
86.
| 3343 “Na dukkaraṃ kiñci mahettha maññe, |
| Yo mattumicche pituno pamokkhā; |
| Mātu ca hetu paraloka gantvā, |
| Sukhena saggena ca sampayutto”. |
87.
| 3344 “Ahañca kho attano pāpakiriyaṃ, |
| Āvī raho vāpi sare na jātu; |
| Saṅkhātajātīmaraṇohamasmi, |
| Yatheva me idha tathā parattha. |
88.
| 3345 Khādajja maṃ dāni mahānubhāva, |
| Karassu kiccāni imaṃ sarīraṃ; |
| Rukkhassa vā te papatāmi aggā, |
| Chādayamāno mayhaṃ tvamadesi maṃsaṃ”. |
89.
| 3346 “Idañca te ruccati rājaputta, |
| Cajesi pāṇaṃ pituno pamokkhā; |
| Tasmā hi so tvaṃ taramānarūpo, |
| Sambhañja kaṭṭhāni jalehi aggiṃ”. |
90.
| 3347 Tato have dhitimā rājaputto, |
| Dāruṃ samāhatvā mahantamaggiṃ; |
| Sandīpayitvā paṭivedayittha, |
| “Ādīpito dāni mahāyamaggi”. |
91.
| 3348 “Khādajja maṃ dāni pasayhakāri, |
| Kiṃ maṃ muhuṃ pekkhasi haṭṭhalomo; |
| Tathā tathā tuyhamahaṃ karomi, |
| Yathā yathā maṃ chādayamāno adesi”. |
92.
| 3349 “Ko tādisaṃ arahati khāditāye, |
| Dhamme ṭhitaṃ saccavādiṃ vadaññuṃ; |
| Muddhāpi tassa viphaleyya sattadhā, |
| Yo tādisaṃ saccavādiṃ adeyya”. |
93.
| 3350 “Idañhi so brāhmaṇaṃ maññamāno, |
| Saso avāsesi sake sarīre; |
| Teneva so candimā devaputto, |
| Sasatthuto kāmaduhajja yakkha”. |
94.
| 3351 “Cando yathā rāhumukhā pamutto, |
| Virocate pannaraseva bhāṇumā; |
| Evaṃ tuvaṃ porisādā pamutto, |
| Viroca kapile mahānubhāva; |
| Āmodayaṃ pitaraṃ mātarañca, |
| Sabbo ca te nandatu ñātipakkho”. |
95.
| 3352 Tato have dhitimā rājaputto, |
| Katañjalī pariyāya porisādaṃ; |
| Anuññāto sotthi sukhī arogo, |
| Paccāgamā kapilamalīnasatto. |
96.
| 3353 Taṃ negamā jānapadā ca sabbe, |
| Hatthārohā rathikā pattikā ca; |
| Namassamānā pañjalikā upāgamuṃ, |
| “Namatthu te dukkarakārakosī”ti. |
3354 Jayaddisajātakaṃ tatiyaṃ.